Vajravilāsinīstotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

वज्रविलासिनीस्तोत्रम्

vajravilāsinīstotram


mahāpaṇḍitavibhūticandrapādakṛtam


om namaḥ śrīvajrayoginyai


devāsuranaravanditacaraṇe bhavamagnoddharaṇārpitacaraṇe |

tvayi rodimi nutisavyapadeśaḥ kiṃ paśyasi punaraniśamaśeṣam || 1 ||



mātardevi kirasi kaṇamuṣṭiṃ janayad yajñasutaḥ kimatuṣṭim |

vajravārāhi narāhisurāṇāṃ tvaṃ śaraṇaṃ tava nāmaparāṇām || 2 ||



harikara(ri)śikhiphaṇitaskarabhītistvatparacitte naiva sameti |

mātardevi nibhālaya mahyaṃ kiṃ sahase mama duḥkhamasahyam || 3 ||



tarjanavajrakaroṭa(vi)dhāriṇi duṣṭaṃ tuṣṭaya māranivāriṇi |

abhinavakomalakaracaraṇāṅgi trivalisamucchadasaptavibhaṅgi || 4 ||



grāhyagrāhakabhāvaviśuddhe pādakarāṅgulijālapinaddhe |

āyatapārśvāṅgulikaracaraṇe dhvastavyādhijarājanimaraṇe || 5 ||



udgatareṇurūrdhvagataromā vajrayogavivṛtāmṛtadhāmā |

bālamarīcivilokanarakte jagatāṃ duḥkhanirākṛtiśakte || 6 ||



subhru tanūdari madhyakṛśāṅgi karṇāntāyatalocanabhṛṅgi(bhaṅgi) |

ḍākinye (va hi) viśvamaśeṣaṃ loko vetti na te bahuveṣam || 7 ||



yatnamṛte jagadarthasamṛddhiścintitamātrajanepsitasiddhiḥ |

mūḍho vetti na duṣkṛtakarma prāvṛṣīva na śilāṅkurajanma || 8 ||



andha ivārkaśaśāṅkādarśī pāpajano hyanubhāvasparśī |

cintāmaṇimajñā na vidanti prajñe tvasya phalāni phalanti || 9 ||



cakrāṅkitakarapādamanojñe jñānānalabhasmīkṛtasaṅge |

kāyavacanamanasā kṛtaduritaṃ rāgadveṣamohaparikari(li)tam || 10 ||



taddiśāmi tava devi samakṣaṃ yāvadyāmi na durgatipakṣam |

manaḥ paramārthaṃ tanustava vedī sa bhavati naiva duritaparikhedī || 11 ||



lakṣaṇanikhilālakṣitagātre sakalānuvyañjanagatapātre |

navayauvanamadamantharapiṇḍe calakuṇḍalayugamaṇḍitagaṇḍe || 12 ||



tuṅganitambaghanastanabhāre galakālambiniraṃśuka(ṅkuśa)hāre |

saṃvaramadhupavicumbimukhābje tadbhujayugaparirabdhahṛdabje || 13 ||



nirbharasuratasukhāvikalākṣi muktaśiroruhavasananirapekṣe |

herukarāhudaṣṭamukhacandre sasmitaracita hū hū kṛtamantre || 14 ||



patimaulisthitavidhumamṛṣantī kimu candrārkau vapu(ra)muṣantī |

mātaste jagadanupamarūpaṃ tadvicāraya paramārtha sa(sva)rūpam || 15 ||



kleśadāhiṃ(ha)śamanāmṛtavacanaṃ tadvineyajanaśuddhiviracanam |

padminīti nalināmalagandhaḥ karuṇāparajagadarthanibandhaḥ || 16 ||



divyasudhādhara(gata)rasapānaṃ tajjagadadvayabodhinidhānam |

pratyaṅgasparśo'pyanimittaṃ sahajāmbudhiviplāvitacittam || 17 ||



kiṃ tvaṃ mātaḥ kariṣyasi tābhiḥ ṣaṭtriṃśacchatakoṭyabalābhiḥ |

yadyanyāṃ manute bahutātastadvihāya jhagiti dehi nu mātaḥ || 18 ||



nāḍīcakranirodha --------------------------------- mahāsukhasaṃvara |

devi tvaṃ śatabhāvavikalpā śūnyasamādhirapākṛtatulyā (talpā) || 19 ||



śūnyakṛpe sahajādvayamuktaṃ vajrāya(jrayā)namidamavadhi(vi)bhaktam |

bhāvābhāvasamastākāśavyāpī bhavati sa tattvavikāśaḥ || 20 ||



udbhavanti tata eva vimokṣā bodhipakṣanikhilapratipakṣāḥ |

buddhānāmāveṇikadharmaḥ sattvarāśiparipācitakarmaḥ || 21 ||



yadvā yānatrayaniryāṇaṃ dhūmādikamapi cāparimāṇam |

tvadbhaktyā yadalambhi śubhaṃ me bhavatu mano bhavatīparamaṃ me |

sakalakaluṣarahitaṃ guṇasindhustvatparamaṃ hyata eva na bandhuḥ || 22 ||



guhyasamayasādhanatantre śrīvajravilāsinīstotraṃ samāptam |

kṛtiriyaṃ mahāpaṇḍitavibhūticandrapādānām |